संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कोकशास्त्रम् — आचार्येण कोकदेवेन रचितः कामशास्त्रस्य ग्रन्थः।; "कामसूत्रमिव कोकशास्त्रम् अपि ख्यातम् आसीत्।" (noun)