संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कोशकारः — यः शब्दान् अकारादिक्रमेण संगृह्य तस्य अर्थान् प्रयच्छति।; "हरदेव बाहरी इति ख्यातः कोशकारः।" (noun)

इन्हें भी देखें : इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः; हुग्गः; गोपालितः; साञ्जः; सर्वधरः; बाह्वटः; महीपः; बाणपञ्चाननः;