संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कोशिका-झिल्लिका — एकं श्लक्ष्णम् आवरणं यत् कोशिकाद्व्यं परितः विद्यते तथा च कोशीयतत्त्वानां गममनागमनं नियच्छति।; "रामः सूक्ष्मदर्शिन्या कोशिका-झिल्लिकाम् अध्येति।" (noun)