Monier–Williams
कौक्ष — {kaukṣa} mfn. (fr. {kukṣí}), abdominal, ventral Pāṇ. 4-2, 96 Kāś
इन्हें भी देखें :
कौक्षक;
कौक्षेय;
कौक्षेयक;
खड्गः, असिः, कृपाणः, चन्द्रहासः, कौक्षेयकः, मण्डलाग्रः, करबालः, करपालः, निस्त्रिंशः, शिरिः, विशसनः, तीक्ष्णधारः, दुरासदः, श्रीगर्भः, विजयः, धर्मपालः, कौक्षेयः, तरवारिः, तवराजः, शस्त्रः, रिष्टिः, ऋष्टिः, पारेरकः;
These Also :
dagger;