संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्राथः — पौराणिकः राजा।; "क्राथं राहुग्रहस्य अवतारं मन्यते।" (noun)

क्राथः — धृतराष्ट्रपुत्रः।; "क्राथस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

क्राथः — एकः वानरः ।; "क्राथस्य वर्णनं कोशे वर्तते" (noun)

क्राथः — एकः नागः ।; "क्राथस्य उल्लेखः कोशे वर्तते" (noun)

क्राथः — एकः अनुचरः ।; "क्राथः इति स्कन्दस्य अनुचरः अस्ति" (noun)