क्लम
थकावट, श्रान्ति
fatigue, exhaustion
Monier–Williams
क्लम — {klama} m. fatigue, exhaustion, languor, weariness MBh. Śak. iii, 18 Suśr. BhP##(ifc. Mn. &c##f. {ā} MBh. Nal.)
इन्हें भी देखें :
अक्लम;
आहितक्लम;
क्लम्;
क्लमथ;
क्लमथु;
क्लमिन्;
क्लमिता;
क्लमित्व;
क्लमलः;
क्लान्तिः, श्रान्तिः, क्लमः, आयासः, परिश्रमः, तन्द्रा, परिश्रान्तिः, ग्लानिः, परिक्लेशः, अवसादः, क्लमथः, लिः, कष्टम्;
ग्लै, परिश्रम्, श्रम्, क्लम्, द्राघ्;
क्लम्, ग्लै;
These Also :
intellect;
wisdom;