संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्वणितघटी — यदा आवश्यकं तदा सङ्केतध्वनिः यस्मात् श्रोतुं शक्यते।; "सः मह्यं क्वणितघटीम् उपायनरूपेण अददात्।" (noun)