संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


क्षदनम्

नक्काशी करना

carve, emboss, etch

संस्कृत — हिन्दी

क्षदनम् — अभिलेखनेन निर्मितं शिल्पम्।; "मन्दिरस्य भित्तिकायां क्षदनं शोभते।" (noun)

क्षदनम् — पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।; "मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।" (noun)

इन्हें भी देखें : असिपत्रम्;