क्षदनम्
नक्काशी करना
carve, emboss, etch
क्षदनम् — अभिलेखनेन निर्मितं शिल्पम्।; "मन्दिरस्य भित्तिकायां क्षदनं शोभते।" (noun)
क्षदनम् — पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।; "मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।" (noun)
इन्हें भी देखें :