संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्षपणकः, जीवकः — नग्नः जैनसाधुः।; "एषा क्षपणकानां सभा।" (noun)

क्षपणकः, जीवकः — बौद्धभिक्षूणाम् एकः सम्प्रदायः।; "अस्मिन् क्षेत्रे क्षपणकानां प्रभावः अस्ति।" (noun)