संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्षम्, मृष्, अनुज्ञा — अन्येषाम् अपराधानां दण्डम् अनपेक्ष्य तितिक्षानुकूलः व्यापारः।; "शतापराधानन्तरमपि महात्मा तं चक्षमे।" (verb)