संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्षीबता, अङ्गजः — मदस्य संकोचकाले उद्भूयमाना क्लान्तिः।; "क्षीबतायाः कारणात् सः उत्थितुम् असमर्थः।" (noun)