संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

क्षेमतरुः — एकः वृक्षः ।; "क्षेमतरुः वराह-मिहिरस्य बृहत्-संहितायां वर्णितः अस्ति" (noun)

क्षेमतरुः — एकः वृक्षः ।; "क्षेमतरुः वराह-मिहिरस्य बृहत्-संहितायां वर्णितः अस्ति" (noun)