संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

कॢप्, प्रकॢप्, मन्, अभिमन् — अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।; "प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।" (verb)