संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

खड्गः — खड्गस्य प्रकारः।; "न हि खड्गो विजानाति कर्मकारं स्वकारणम् ।[उद्भट]" (noun)

खड्गः — एकचरस्य मुखे वर्तमानः शृङ्गः।; "एकचरः खड्गेन वृक्षशुण्डे प्रहारान् करोति।" (noun)

इन्हें भी देखें : जहाजीखड्गः; खड्गः, कृपाणः, आरी, कृपाणकः, अक्षरः, अस्त्रम्, करवीरः, करवीरकः, करण्डः, करालः, करालिकः; असिलोमा; खड्गधारी, खड्गग्राही, सखड्गः, खड्गाभिहतः, खड्गाधारः, निस्त्रिंशधारी, सासिपाणिः; नन्दकः; एकचरः, खड्गः, खड्गी, एकशृङ्गः, गण्डः, गण्डकः, गण्डाङ्गः, वनोत्साहः, तैतिलः; खड्गः, असिः, कृपाणः, चन्द्रहासः, कौक्षेयकः, मण्डलाग्रः, करबालः, करपालः, निस्त्रिंशः, शिरिः, विशसनः, तीक्ष्णधारः, दुरासदः, श्रीगर्भः, विजयः, धर्मपालः, कौक्षेयः, तरवारिः, तवराजः, शस्त्रः, रिष्टिः, ऋष्टिः, पारेरकः; वैडूर्यकान्तिः;