संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


खण्डः

तोड़ना

to break

शब्द-भेद : नपुं.

खण्डः

टुकड़ा

chunk

पर्यायः : शकलः
शब्द-भेद : विशे., पुं.
वर्ग :
संस्कृत — हिन्दी

खण्डः — मिष्टान्नप्रकारः यस्य प्रमुखः घटकः शर्करा अस्ति तथा च कदाचित् फलानि अपि उपयुज्यन्ते।; "खण्डस्य अत्यादनेन दन्ताः क्षतिग्रस्ताः भवन्ति।" (noun)

खण्डः — लेखस्य संविदः वा पणः।; "खण्डस्य उल्लङ्घनाय दण्डः वर्तते।" (noun)

खण्डः — खाद्यस्य भागेषु प्रत्येकम्।; "सः उपलायाः खण्डं भक्षयित्वा जलं पिबति।" (noun)

इन्हें भी देखें : खण्डमोदकः, खण्डः, उपला, शुक्तोपला, शर्करा, सिताखण्डः, दृढगात्रिका; शिलापट्टः, शिलाखण्डः; आधारशिला; प्रखण्डः; भूखण्डः, भूसम्पत्तिः; दृषत्कणः; सुधाखण्डः, कक्खटी, कठिका, कठिनी, कठिनिका, खटी, खटिका, खटिनी, खडी, खडिका; शशिखण्डः;