संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

खण्डकथा — कथानां भेदविशेषः।; "ते खण्डकथानां कृते प्रसिद्धाः।" (noun)

खण्डकथा — कथानां भेदविशेषः।; "तेषां खण्डकथाः अतीव प्रचलिताः।" (noun)

Monier–Williams

खण्डकथा — {kathā} f. a particular kind of tale ('a tale or story divided into sections' )