खेचर
आकाशगामी, ग्रह, शिव
flying, planet, epithet of siva
Monier–Williams
खेचर — {cara} mf({ī})n. moving in the air, flying &c##m. a bird##any aerial being (as a messenger of the gods) i##a Gandharva, iii##a Vidyā-dhara x, 82, 8 lī, lxv##a Rakshas iii, 30, 37##a planet##(hence) the number, 'nine'##quicksilver##N. of Śiva##({ā}), f. (in music) a particular Mūrchanā##({ī}), f. with {siddhi} or {gati}, the magical power of flying xx, 105 ix &c##Durgā iv, 186##a Vidyā-dharī##a particular Mudrā or position of the fingers##an earring or a cylinder of wood passed through the lobe of the ear##({am}), n. green vitriol##{-tā} f. the magical power of flying ix##{-tva} n. id. iii, 49##{râñjana}, green vitriol##{rânna} n. a particular dish made of rice. 1
इन्हें भी देखें :
पतिखेचर;
ययिन्, पक्षपातिन्, ऋण, कांदिश्, खचर, खचारिन्, खगम, खेचर, गृहीतदिश्, डीन, जिहान, निवर्तक, पक्षगम, पतंग, पतर, पतरु, पतत्ट, पतत्रिन्ट, पतयालु, पत्वन्;
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः;
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः,वृषाणकः,शर्वः,सतीर्थः,सुब्रह्मण्यः;
ग्रहः, खगः, खेचरः, विहगः, भ्रमन्, तारा, तारका, तारकम्, ज्योतिः, ज्योतिष्कः;