संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गकारः — वर्णमालायां स्पर्शेषु कवर्गस्य तृतीयं व्यञ्जनं यः अल्पप्राणः तथा घोषः अस्ति।; "गकारस्य उच्चारणं कण्ठात् भवति।" (noun)