Monier–Williams
गजाग्रणी — {gajâgraṇī} m. 'the most excellent among the elephants', N. of Indra's elephant Airāvata
इन्हें भी देखें :
ऐरावतः, श्वेतहस्ती, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः, चतुर्दन्तः, मल्लनागः, इन्द्रकुञ्जरः, हस्तिमल्लः, सदादानः, सुदामा, श्वेतकुञ्जरः, गजाग्रणीः, नागमल्लः;