संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गडुः — हस्तप्रक्षालनाय प्रयुक्तः वारङ्गुक्तः घटविशेषः।; "ताताय गडौ जलं पूरयित्वा ददातु।" (noun)

इन्हें भी देखें : गडुपृष्ठः, कुब्ज, गडुलः, कुब्जकः, वक्रपृष्ठः; अन्तरावासी; मणिः, ककुद्, ककुदः;