संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गणपतिः — एकः वंशः ।; "गणपतेः उल्लेखः प्रवरग्रन्थे वर्तते" (noun)

गणपतिः — एकः टीकाकारः ।; "गणपतेः चौरपञ्चाशिकायाः टीका ख्याता" (noun)

इन्हें भी देखें : गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः; संस्कारगणपतिः; व्यासगणपतिः;