संस्कृत — हिन्दी
गणपतिः — एकः वंशः ।; "गणपतेः उल्लेखः प्रवरग्रन्थे वर्तते" (noun)
गणपतिः — एकः टीकाकारः ।; "गणपतेः चौरपञ्चाशिकायाः टीका ख्याता" (noun)
इन्हें भी देखें :
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः;
संस्कारगणपतिः;
व्यासगणपतिः;