संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गणेशचतुर्थी — भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां निर्वाह्यमाणः उत्सवः।; "गणेशचतुर्थ्यां गणेशः अर्च्यते।" (noun)

गणेशचतुर्थी — भाद्रपदमासस्य तथा च माघमासस्य शुक्लपक्षस्य चतुर्थी।; "जनाः भाद्रपदमासे गणेशचतुर्थ्यां गणेशोत्सवं निर्वाहयन्ति।" (noun)