संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गण्डूषयः — द्रवपदार्थस्य तावती मात्रा या एकस्मिन् समये गलबिलात् अधः कर्तुं शक्यते।; "यदा तेन विषस्य गण्डूषयः गलबिलाधःकृतः तदा एव सः निश्चेष्टः जातः।" (noun)