संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गतिविज्ञानम् — तद् शास्त्रं यस्मिन् गतीशीलानां वस्तूनां तेषां बलस्य च अध्ययनं क्रियते।; "मीना गतिविज्ञाने कठिनताम् अनुभवति।" (noun)

इन्हें भी देखें : द्रव-गतिशास्त्रम्, द्रव-गतिविज्ञानम्;