संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गन्धाष्टकम् — अष्टाभिः सुगन्धिभिः वस्तुभिः निर्मितं सुगन्धि वस्तु।; "गन्धाष्टकस्य प्रयोगः मसिरूपेण अपि क्रियते।" (noun)