संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गरुडास्त्रम् — प्राचीनः अस्त्रविशेषः।; "रावणेन प्रहारितस्य नागास्त्रस्य परिणामं अवरोद्धुं श्रीरामेण गरुडास्त्रेण प्रहारः कृतः।" (noun)