संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गवेषणम् — कमपि विशिष्टं विषयम् अनुद्दिश्य विश्वव्यापिजाले सूच्यांशस्य अन्वेषणम्।; "अन्तर्जाले गवेषणेन ज्ञानं वर्धते।" (noun)

इन्हें भी देखें : अन्वेषणम्, गवेषणम्, मीमांसा;