संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

गाङ्गेय — {gāṅgeya} mfn. being in or on the Ganges, coming from or belonging or relating to the Ganges vi##m. (g. {śubhrâdi} and##= {gāṅgāyani}) Bhishma##N. of Skanda, ix, 2465 ; xiii, 4096##the Hilsa or Illias fish ({illiśa})##the √of a kind of grass##m. pl., N. of a family##n. the √of Scirpus Kysoor or of a Cyperus ({kaśeru}) vi, 17, 15 and 39, 94##gold

इन्हें भी देखें : भीष्मः, गाङ्गेयः, देवव्रतः; स्कन्दः, षडाननः, कुमारः, कार्त्तिकेयः, षाण्मातुरः, मयूरकेतुः, सिद्धसेनः, विशाखः, अग्निभूः, आम्बिकेयः, आग्नेयः, कामजितः, गाङ्गेयः, चन्द्राननः, तारकारिः, देवव्रतः, मयूरेशः, शिखीश्वरः, कार्तिकः, हरिहयः, क्रौञ्चारिः, महिषार्दनः, रुद्रतेजः, भवात्मजः, शाङ्करिः, शिखीभूः, षण्मुखः, कान्तः, जटाधरः, सुब्रह्मण्यः; सुवर्णम्, स्वर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम्, काञ्चनम्, तपनीयम्, शातकुम्भम्, गाङ्गेयम्, भर्मम्, कर्वरम्, चामीकरम्, जातरूपम्, महारजतम्, रुक्मम्, कार्तस्वरम्, जाम्बुनदम्, अष्टापदम्, शातकौम्भम्, कर्चुरम्, रुग्मम्, भद्रम्, भूरि, पिञ्जरम्, द्रविणम्, गैरिकम्, चाम्पेयम्, भरुः, चन्द्रः, कलधौतम्, अभ्रकम्, अग्निबीजम्, लोहवरम्, उद्धसारुकम्, स्पर्शमणिप्रभवम्, मुख्यधातु, उज्ज्वलम्, कल्याणम्, मनोहरम्, अग्निवीर्यम्, अग्नि, भास्करम्, पिञजानम्, अपिञ्जरम्, तेजः, दीप्तम्, अग्निभम्, दीप्तकम्, मङ्गल्यम्, सौमञ्जकम्, भृङ्गारम्, जाम्बवम्, आग्नेयम्, निष्कम्, अग्निशिखम्; गाङ्गेयः;