संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गामाकिरणः — केभ्यश्चित् पदार्थेभ्यः निर्गतः किरणप्रकारः।; "क्षकिरणस्य तरङ्गदैर्घ्यं गामाकिरणानाम् अपेक्षया दीर्घं भवति।" (noun)