संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गारुड — गरुडस्य गरुडेन सम्बद्धः वा।; "गारुडेण मन्त्रेण सर्पस्य विषम् अपसार्यते।" (adjective)

Monier–Williams

गारुड — {gāruḍa} mfn. (fr. {gar}), shaped like the bird Garuḍa, coming from or relating to Garuḍa vi vi, vii &c##N. of a Kalpa period liii, 52##a kind of rice##({ī}), f. N. of a creeper##({am}), n. (= {garuḍa-māṇikya}) an emerald xiii, 53 (?)##(used as an antidote) iii, 29##gold##a Mantra against poison##N. of a Tantra work

इन्हें भी देखें : गारुडपुराण; गारुडोपनिषद्; गारुडिक; गारुडिकः; गारुडितालम्; गारुडम्; गारुड-उपनिषद्, गारुडः; वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः; गारुडी; दशग्रीवः;