संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

गिरिज — {ja} m. 'mountain-born', the Mahwa tree (Bassia)##Bauhinia variegata##N. of a Bābhravya vii, 1, 7##({ā}), f. N. of several plants (a kind of lemon tree##{kārī}##{kṣudra-pāṣāṇa-bhedā}##{giri-kadalī}##{trāyamāṇā}##{śveta-buhvā})##N. of the goddess Pārvatī (as the daughter of the personified Himâlaya mountain) i, x##n. talc##red chalk, ruddle##iron##benzoin or gum benjamin##({girijā}) {-kumāra}, v. l. for {giri-rājak}: {-dhava} m. 'lord of Girijā or Pārvatī', N. of a Śiva lī, 403##{-pati} m. id., vii, lix, cvii##{-putra} m. N. of a chief of the Gānapatyas, Śaṃkár, xv, 25 ff. and 50 ({-suta}, 51)##{-priya} m. = {-dhava} i, 40##{girijâmala} n. talc##({girijā}) {-māhātmya} n. 'the glory of Girijā', N. of a work

इन्हें भी देखें : गिरिजा; गिरिजाल; गिरिज्वर; त्रायमाणा, वार्षिकम्, त्रायन्ती, बलभद्रिका, त्रायमाणिका, बलभद्रा, सुकामा, वार्षिकी, गिरिजा, अनुजा, माङ्गल्यार्हा, देवबला, पालिनी, भयनाशिनी, अवनी, रक्षणी, त्राणा, सुभद्राणी, भद्रनामिका; शिलाजतुः, गैरेयम्, अर्थ्यम्, गिरिजम्, अश्मजम्, शिलाजम्, अगजम्, शैलम्, अद्रिजम्, शैलेयम्, शीतपुष्पकम्, शिलाव्याधिः, अश्मोत्थम्, अश्मलाक्षा, अश्मजतुकम्, जत्वश्मकम्; गिरिजा, शैलपुत्री, हिमालयपुत्री; अभ्रकम्, गिरिजम्, अमलम्, गरजध्वजम्, अब्दम्, भृङ्गम्; वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः; दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा; पार्वती, अम्बा, उमा, गिरिजा, गौरी, भगवती, भवानी, मङ्गला, महागौरी, महादेवी, रुद्राणी, शिवा, शैलजा, हिमालयजा, अम्बिका, अचलकन्या, अचलजा, शैलसुता, हिमजा, शैलेयी, अपर्णा, शैलकुमारी, शैलकन्या, जगद्जननी, त्रिभुवनसुन्दरी, सुनन्दा, भवभामिनी, भववामा, जगदीश्वरी, भव्या, पञ्चमुखी, पर्वतजा, वृषाकपायी, शम्भुकान्ता, नन्दा, जया, नन्दिनी, शङ्करा, शताक्षी, नित्या, मृड़ानी, हेमसुता, अद्रितनया, हैमवती, आर्या, इला, वारुणी;

These Also : Free Church; church; dissenter; free church; kirk;