संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गुदः, पोटी, पुरीषणः — स्थूलान्त्रस्य अन्तिमः भागः यः अपाने उद्घाटयते तथा च यस्मिन् मलः एकत्रितं भवति।; "संशोधकः प्रयोगशालायां शशस्य गुदस्य अध्ययनं करोति।" (noun)