संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गुप्तकालः — गुप्तवंशियानां राज्ञां राज्यकालः।; "गुप्तकालः चन्द्रगुप्तात् आरब्धः।" (noun)