संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


गुरुः

पिता, अध्यापक

father, teacher

शब्द-भेद : पुं.
संस्कृत — हिन्दी

गुरुः — यः कलासु गुणेषु च केनापि वरतरः अस्ति।; "सङ्गणकस्य प्रख्यापनस्य सम्बन्धे सः तव गुरुः एव।" (noun)

गुरुः — यः विद्यां कलां वा पाठयति।; "गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।" (noun)

इन्हें भी देखें : गुरुः, तीर्थम्; तारकमन्त्रः; तोमरः; गुरुपूर्णिमा, व्यासपूर्णिमा; गञ्जनतालः; चन्द्रशेखरतालः; पुष्पिताग्रा; कामरूपः;