संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गुरुः, तीर्थम् — धर्मग्रन्थानुसारेण येन तत्त्वं साक्षात्कृतम् तादृशः पुरुषः यः आध्यात्मिकं ज्ञानं ददाति तथा च यः साधनां कर्तुं पथदर्शकः अस्ति।; "गुरोः अभिज्ञानं कथं भवेत् इति जनानां मनसि सर्वदा एव प्रश्नः भवति।" (noun)