गुह्यपदम्, सङ्केतशब्दः — सङ्गणकेषु संगणीकृतयन्त्रेषु वा व्यक्तिप्रत्ययकारिणी वर्णाङ्कचिह्नानां संसर्गेण साधिता प्रणालिः या कस्मिन्नपि कार्ये कुञ्चिकारूपेण उपयुज्यते।; "गुह्यपदस्य विस्मृतेः अहं भवत्या अन्तर्जालद्वारा प्रेषितं पत्रं पठितुम् असमर्थः अस्मि।" (noun)