संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


गोमुखी

जिसका गौ के जैसा मुख हो, वह थैली जिसमें माला रख के जप किया जाता है, हिमालय की एक गुफा जहा गंङ्गा निकलती है

cow-mouthed, a very small bag hold a rosary while muttering, the chasm of the himalayas through which the ganga flowd

शब्द-भेद : स्‍त्री.
संस्कृत — हिन्दी

गोमुखी — गङ्गोत्र्यां वर्तमानं गोमुखाकारं स्थानं यस्मात् गङ्गा प्रभवति।; "गोमुख्यां गङगायाः प्रभवः अस्ति।" (noun)

गोमुखी — स्यूतप्रकारः यस्य आकृतिः गोमुखसदृशा अस्ति।; "श्रीमती-राव-महोदया प्रतिदिने प्रातः गोमुखीं गृहीत्वा अटनार्थे गच्छति।" (noun)