संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गोमेदः — एकः पर्वतः ।; "चक्रस्य उल्लेखः भागवतपुराणे वर्तते" (noun)

गोमेदः — एकः द्वीपः ।; "गोमेदस्य उल्लेखः मत्स्यपुराणे वर्तते" (noun)

गोमेदः — एकः पर्वतः ।; "गोमेदस्य उल्लेखः वायुपुराणे वर्तते" (noun)

इन्हें भी देखें : गोमेदः, गोमेदकः;