संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गोरखनाथः, गोरक्षनाथः — ख्यातः प्राचीनः हठयोगी अवधूतः यः सम्प्रदायस्य संस्थापकः अस्ति।; "गोरखनाथेन स्थापितः पन्थः गोरखपन्थः।" (noun)