संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


गोलकम्

कृष्ण का स्वर्ग

heaven of krishna

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

गोलकम् — आलुककुसूलादीन् पेशित्वा पिण्डीकृत्वा भर्जितः एकः व्यञ्जनविशेषः।; "तिक्तिकया सह आलुकस्य गोलकस्य रुचिः वर्धते।" (noun)

गोलकम् — अङ्गारस्य रक्षया निर्मितः पिण्डः।; "तेन गोलकं प्रज्वाल्य तमाखुपत्रम् उपभुज्यते।" (noun)