संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

गोसावित्री — एकं सूक्तम् ।; "गोसावित्री हेमाद्रेः चतुर्वर्ग-चिन्तामणौ उल्लिखिता" (noun)

Monier–Williams

गोसावित्री — {sāvitrī} f. N. of a hymn (cf. {gāyatrī}) i, 5