संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ग्रन्थकः — धार्मिकस्य विषयस्य लघ्वी पुस्तिका।; "पितामहः प्रतिदिनं गुरुचरित्रस्य ग्रन्थकं पठति।" (noun)