संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ग्रन्थयात्रा — कस्यापि मार्गदर्शने कस्यचित् ग्रन्थस्य यात्रा यस्याम् अधिकाः जनाः सम्मिलिताः भवन्ति।; "साहित्यसम्मेलनस्य दिने ग्रन्थयात्रा आयोजिता।" (noun)