संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ग्रहपीडा — नवग्रहेषु केनापि एकेन दत्ता पीडा।; "सः शनेः ग्रहपीडां दूरीकर्तुं हनुमन्तं पूजयति।" (noun)

Monier–Williams

ग्रहपीडा — {pīḍā} f. id. lviii