संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

घकारः — वर्णमालायाः स्पर्शेषु कवर्गस्य चतुर्थं व्यञ्जनं यद् घोषः तथा महाप्राणः अस्ति।; "घकारस्य उच्चारणस्थानं कण्ठः अस्ति।" (noun)