संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

घर्घरः — कफस्य कारणात् श्वसनसमये कण्ठे जायमानः अव्यक्तः ध्वनिः।; "घर्घरस्य कारणात् रात्रौ निद्रा न अभवत्।" (noun)

इन्हें भी देखें : सङ्कटपथः, सङ्कटम्, सङ्कटमार्गः, दुर्गमार्गः, दुर्गसञ्चरः, दुर्गसञ्चारः, घर्घरः; घर्घरः, क्रथनम्;