संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

घुर् — भयोत्पादनार्थं प्राणिनां शब्दनानुकूलः व्यापारः।; "यदा सः शावकस्य समीपं गतः तदा सा मार्जारः अघुरत्। " (verb)

Monier–Williams

घुर् — {ghur} cl. 6. P. {rati} (aor. {aghorīt}##pf. 3. pl. {jughurur}##Ā. {jughure}), to cry frightfully, frighten with cries xiv f. (cf. {ghorá}.)

इन्हें भी देखें : घर्घुर्घा; घुर्घुर; घुर्घुरता; घुर्घुरक; घुर्घुराय; घुर्घुरुक; प्राघुर्णक; घुर्घुरा; अतिथिः, अतिथी, अभ्यागतः, अभ्यागता, अभ्यागतम्, आगन्तुः, आगान्तुः, आगन्तुकः, आगन्तुका, आगन्तुकम्, प्रघुर्णः, आवेशिकः, गृहागतः, प्राघुर्णिकः, प्राघुणिकः, प्राघुणः;