घुर् — भयोत्पादनार्थं प्राणिनां शब्दनानुकूलः व्यापारः।; "यदा सः शावकस्य समीपं गतः तदा सा मार्जारः अघुरत्। " (verb)
घुर् — {ghur} cl. 6. P. {rati} (aor. {aghorīt}##pf. 3. pl. {jughurur}##Ā. {jughure}), to cry frightfully, frighten with cries xiv f. (cf. {ghorá}.)
इन्हें भी देखें :