Monier–Williams
घोणान्तभेदन — {ghoṇânta-bhedana} m. 'having a snout that is divided at the end', a hog
इन्हें भी देखें :
कोलः, कितिः, किरिः, भूदारः, रदायुधः, वक्रदंष्ट्रः, वराहः, रोमशः, सूकरः, दन्तायुधः, शूकरः, शूरः, क्रोदः, बह्वपत्यः, पृथुस्कन्धः, पोत्रायुधः, पोत्री, बली, घोणान्तभेदनः, दंष्ट्री, स्तब्धरोम;