संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ङकारः — वर्णमालायाः कवर्गस्य अन्तिमः वर्णः।; "ङकारस्य उच्चारणं कण्ठेन नासिकया च भवति।" (noun)

इन्हें भी देखें : टङ्कारः, क्वणितम्;