संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

चक्रयानम् — काष्ठलोहादिभिः निर्मिता वर्तुलाकारा आकृतिः या दण्डादिभिः चक्रस्य केन्द्रे बद्धा अस्ति तथा च अक्षं केन्द्रं कृत्वा तस्य परितः भ्रमति यानरथादीन् कर्षति च।; "बालकाः चक्रयाने हिन्दोलयन्ति।" (noun)